B 269-31 Pañcakośīyātrā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 269/31
Title: Pañcakośīyātrā
Dimensions: 21 x 16 cm x 6 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1658
Remarks:
Reel No. B 269-31 Inventory No. 42694
Reel No.: B 269/31
Title Pañcakośīyātrā
Subject Māhātymya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 21.0 x 16.0 cm
Folios 6
Lines per Folio 15
Foliation figures in the both margin of the verso Marginal Title: paṃ. ko. yā. in the left-hand margin of the verso
Date of Copying [VS]saṃvat 1922 [ŚS] śake 1787 caitre māse śuklapakṣe 8 iṃduvāsare
Place of Deposit NAK
Accession No. 4/1658
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
atha paṃcakrosīyātrākramo likhyate || yātrāpūrvadivase prātaḥ uttaravāhinyāṃ snātvā || nityayātrāṃ kṛtvā || muktimaṃḍape upaviśya || prāṇānāyamya || deśakālausaṃkīrtya || kāśivārāṇasya vimuktāṃtargṛhkhya caturvidhakṣetrakṛta samastapāpakṣayārthaṃ śvaḥ kariṣyamāṇa paṃcakrośayātrāmgabhūtaṃ ḍhūṃdirājapūjana aṃtargṛhayātrāvapanapaṃcagavyaprāśanaṃ ca kariṣye ||
tasmin dine upavāsaḥ kāryaḥ aśaktaś ced dhaviṣyānnaṃ kuryāt || iti pūrvadinakṛtyaṃ || (fol. 1v1–6)
End
punaḥ pāpamatir nāstu dharmabuddhiḥ sadās tu me ||
iti japtvā yathāsaṃkhyāṃ datvā dānaṃ dvijanmanāṃ ||
vadhvākarayugaṃ maṃtrī maṃtram etad udīrayet ||
paṃcakrośasya yātreyaṃ yathāvadyā mayākṛtā ||
nyūnaṃ saṃpūrṇatāṃ yātu tvatpratāsād-d umāpate ||
iti prārthya mahādevaṃ nyūnātiriktadoṣaparihārārthaṃ dakṣiṇāṃ parisaṃkalpya || gṛham āgatya brāhmaṇān saṃbhojya tataḥ kuṭuṃvaiḥ saha bhojanaṃ kuryāt ||
(fol. 6r1–6)
Colophon
iti paṃcakrośayātrākramaḥ samāptaḥ || saṃvat 1922 śake 1787 caitre māse śuklapakṣe aṣṭamyāṃ iṃduvāsare idaṃ pustakaṃ samāptaṃ || ❁ || ❁ || ❁ || śrī || śrī || || || || || || || || (fol. 6r6–9)
Microfilm Details
Reel No.:B 269/31
Date of Filming 28-04-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 17-04-2004
Bibliography